सामग्री पर जाएँ

document

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • प्रलेखः

व्याकरणांशः

[सम्पाद्यताम्]

पुंलिङ्गम् [Masculine ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • मम मित्रस्य विद्याभ्यासविषयकानां प्रलेखानां नष्टं अभवत् ।

अन्यभाषासु

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : लेख: । लेख्यम् । शब्दसंसाधनविधि:, विस्तीर्णपत्रविधि:, उत्पीठप्रकाशनविधि: इत्यादिभि: उत्पादिता सञ्चिका । Any file created using software such as Word-processing program, spreadsheet programs, Desktop publishing programs etc.

"https://sa.wiktionary.org/w/index.php?title=document&oldid=482807" इत्यस्माद् प्रतिप्राप्तम्