सामग्री पर जाएँ

dismissal

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • पदच्युति:
  • विसर्जनम्

व्याकरणांशः

[सम्पाद्यताम्]

स्त्रीलिङ्गम् [Feminine ], नपुंसकलिङ्गम् [Neuter ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • तस्य दुराचारणं कर्यालयतः पदचुत्याः कारणम् अभवत् ।

अन्यभाषासु

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=dismissal&oldid=482780" इत्यस्माद् प्रतिप्राप्तम्